A 556-14 Prayogamukha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 556/14
Title: Prayogamukha
Dimensions: 25.8 x 9.2 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/151
Remarks: (RN of retake?); A 852/10
Reel No. A 556-14 Inventory No. 55556
Title Prayogamukhavyākaraṇa
Remarks The text is often referred to simply as Prayogamukha.
Author Dharmakīrti
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 25.8 x 9.2 cm
Folios 18
Lines per Folio 9
Foliation figures in the middle of the right-hand margin
Place of Deposit NAK
Accession No. 4/151
Manuscript Features
Exposure number 4, 9, 14, 17 and 18 are out of focus.
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya ||
prayogam icchatā jñātuṃ jñeyaṃ kārakam āditaḥ ||
saṃjñāyā ṣaḍvīdhaṃ bhedā trayoviṃśatidhā punaḥ ||
tatra paṃcavidhaḥ karttā karmma saptavidhaṃ bhavet |
karaṇaṃ dvividhaṃ caiva saṃpradānaṃ tridhā mataṃ ||
apādānaṃ dvidhā caiva tathādhāraś caturvvidhaḥ |
karoti kārakaṃ sarvvaṃ tatsvātantryavivakṣyā || (fol. 1v, 1–3)
End
upamānāni sāmānyavacanaiḥ upamānāni vacanāni subantāni sāmānyavacanaiḥ saha samasyante || upamānottarapado yathā || puruṣoyaṃ vyāghraḥ iva puruṣavyāghraḥ puruṣoyaṃ siṃha iva puruṣasiṃhaḥ upamitaṃ vyāghrādibhiḥ sāmānyāprayoge iti sa (fol. 20r8–10)
Colophon
Microfilm Details
Reel No. A 556/14
Date of Filming 08-05-1973
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 11-12-2009
Bibliography