A 556-14 Prayogamukha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 556/14
Title: Prayogamukha
Dimensions: 25.8 x 9.2 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/151
Remarks: (RN of retake?); A 852/10


Reel No. A 556-14 Inventory No. 55556

Title Prayogamukhavyākaraṇa

Remarks The text is often referred to simply as Prayogamukha.

Author Dharmakīrti

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25.8 x 9.2 cm

Folios 18

Lines per Folio 9

Foliation figures in the middle of the right-hand margin

Place of Deposit NAK

Accession No. 4/151

Manuscript Features

Exposure number 4, 9, 14, 17 and 18 are out of focus.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

prayogam icchatā jñātuṃ jñeyaṃ kārakam āditaḥ ||

saṃjñāyā ṣaḍvīdhaṃ bhedā trayoviṃśatidhā punaḥ ||

tatra paṃcavidhaḥ karttā karmma saptavidhaṃ bhavet |

karaṇaṃ dvividhaṃ caiva saṃpradānaṃ tridhā mataṃ ||

apādānaṃ dvidhā caiva tathādhāraś caturvvidhaḥ |

karoti kārakaṃ sarvvaṃ tatsvātantryavivakṣyā || (fol. 1v, 1–3)

End

upamānāni sāmānyavacanaiḥ upamānāni vacanāni subantāni sāmānyavacanaiḥ saha samasyante || upamānottarapado yathā || puruṣoyaṃ vyāghraḥ iva puruṣavyāghraḥ puruṣoyaṃ siṃha iva puruṣasiṃhaḥ upamitaṃ vyāghrādibhiḥ sāmānyāprayoge iti sa (fol. 20r8–10)

Colophon

Microfilm Details

Reel No. A 556/14

Date of Filming 08-05-1973

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 11-12-2009

Bibliography